Declension table of ?udgrīva

Deva

MasculineSingularDualPlural
Nominativeudgrīvaḥ udgrīvau udgrīvāḥ
Vocativeudgrīva udgrīvau udgrīvāḥ
Accusativeudgrīvam udgrīvau udgrīvān
Instrumentaludgrīveṇa udgrīvābhyām udgrīvaiḥ udgrīvebhiḥ
Dativeudgrīvāya udgrīvābhyām udgrīvebhyaḥ
Ablativeudgrīvāt udgrīvābhyām udgrīvebhyaḥ
Genitiveudgrīvasya udgrīvayoḥ udgrīvāṇām
Locativeudgrīve udgrīvayoḥ udgrīveṣu

Compound udgrīva -

Adverb -udgrīvam -udgrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria