Declension table of ?udgrathita

Deva

NeuterSingularDualPlural
Nominativeudgrathitam udgrathite udgrathitāni
Vocativeudgrathita udgrathite udgrathitāni
Accusativeudgrathitam udgrathite udgrathitāni
Instrumentaludgrathitena udgrathitābhyām udgrathitaiḥ
Dativeudgrathitāya udgrathitābhyām udgrathitebhyaḥ
Ablativeudgrathitāt udgrathitābhyām udgrathitebhyaḥ
Genitiveudgrathitasya udgrathitayoḥ udgrathitānām
Locativeudgrathite udgrathitayoḥ udgrathiteṣu

Compound udgrathita -

Adverb -udgrathitam -udgrathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria