Declension table of ?udgrathita

Deva

MasculineSingularDualPlural
Nominativeudgrathitaḥ udgrathitau udgrathitāḥ
Vocativeudgrathita udgrathitau udgrathitāḥ
Accusativeudgrathitam udgrathitau udgrathitān
Instrumentaludgrathitena udgrathitābhyām udgrathitaiḥ udgrathitebhiḥ
Dativeudgrathitāya udgrathitābhyām udgrathitebhyaḥ
Ablativeudgrathitāt udgrathitābhyām udgrathitebhyaḥ
Genitiveudgrathitasya udgrathitayoḥ udgrathitānām
Locativeudgrathite udgrathitayoḥ udgrathiteṣu

Compound udgrathita -

Adverb -udgrathitam -udgrathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria