Declension table of ?udgrathana

Deva

NeuterSingularDualPlural
Nominativeudgrathanam udgrathane udgrathanāni
Vocativeudgrathana udgrathane udgrathanāni
Accusativeudgrathanam udgrathane udgrathanāni
Instrumentaludgrathanena udgrathanābhyām udgrathanaiḥ
Dativeudgrathanāya udgrathanābhyām udgrathanebhyaḥ
Ablativeudgrathanāt udgrathanābhyām udgrathanebhyaḥ
Genitiveudgrathanasya udgrathanayoḥ udgrathanānām
Locativeudgrathane udgrathanayoḥ udgrathaneṣu

Compound udgrathana -

Adverb -udgrathanam -udgrathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria