Declension table of ?udgrahaṇikā

Deva

FeminineSingularDualPlural
Nominativeudgrahaṇikā udgrahaṇike udgrahaṇikāḥ
Vocativeudgrahaṇike udgrahaṇike udgrahaṇikāḥ
Accusativeudgrahaṇikām udgrahaṇike udgrahaṇikāḥ
Instrumentaludgrahaṇikayā udgrahaṇikābhyām udgrahaṇikābhiḥ
Dativeudgrahaṇikāyai udgrahaṇikābhyām udgrahaṇikābhyaḥ
Ablativeudgrahaṇikāyāḥ udgrahaṇikābhyām udgrahaṇikābhyaḥ
Genitiveudgrahaṇikāyāḥ udgrahaṇikayoḥ udgrahaṇikānām
Locativeudgrahaṇikāyām udgrahaṇikayoḥ udgrahaṇikāsu

Adverb -udgrahaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria