Declension table of ?udgrahaṇa

Deva

NeuterSingularDualPlural
Nominativeudgrahaṇam udgrahaṇe udgrahaṇāni
Vocativeudgrahaṇa udgrahaṇe udgrahaṇāni
Accusativeudgrahaṇam udgrahaṇe udgrahaṇāni
Instrumentaludgrahaṇena udgrahaṇābhyām udgrahaṇaiḥ
Dativeudgrahaṇāya udgrahaṇābhyām udgrahaṇebhyaḥ
Ablativeudgrahaṇāt udgrahaṇābhyām udgrahaṇebhyaḥ
Genitiveudgrahaṇasya udgrahaṇayoḥ udgrahaṇānām
Locativeudgrahaṇe udgrahaṇayoḥ udgrahaṇeṣu

Compound udgrahaṇa -

Adverb -udgrahaṇam -udgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria