Declension table of ?udgrāsakā

Deva

FeminineSingularDualPlural
Nominativeudgrāsakā udgrāsake udgrāsakāḥ
Vocativeudgrāsake udgrāsake udgrāsakāḥ
Accusativeudgrāsakām udgrāsake udgrāsakāḥ
Instrumentaludgrāsakayā udgrāsakābhyām udgrāsakābhiḥ
Dativeudgrāsakāyai udgrāsakābhyām udgrāsakābhyaḥ
Ablativeudgrāsakāyāḥ udgrāsakābhyām udgrāsakābhyaḥ
Genitiveudgrāsakāyāḥ udgrāsakayoḥ udgrāsakānām
Locativeudgrāsakāyām udgrāsakayoḥ udgrāsakāsu

Adverb -udgrāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria