Declension table of ?udgrāhita

Deva

NeuterSingularDualPlural
Nominativeudgrāhitam udgrāhite udgrāhitāni
Vocativeudgrāhita udgrāhite udgrāhitāni
Accusativeudgrāhitam udgrāhite udgrāhitāni
Instrumentaludgrāhitena udgrāhitābhyām udgrāhitaiḥ
Dativeudgrāhitāya udgrāhitābhyām udgrāhitebhyaḥ
Ablativeudgrāhitāt udgrāhitābhyām udgrāhitebhyaḥ
Genitiveudgrāhitasya udgrāhitayoḥ udgrāhitānām
Locativeudgrāhite udgrāhitayoḥ udgrāhiteṣu

Compound udgrāhita -

Adverb -udgrāhitam -udgrāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria