Declension table of ?udgrāhiṇī

Deva

FeminineSingularDualPlural
Nominativeudgrāhiṇī udgrāhiṇyau udgrāhiṇyaḥ
Vocativeudgrāhiṇi udgrāhiṇyau udgrāhiṇyaḥ
Accusativeudgrāhiṇīm udgrāhiṇyau udgrāhiṇīḥ
Instrumentaludgrāhiṇyā udgrāhiṇībhyām udgrāhiṇībhiḥ
Dativeudgrāhiṇyai udgrāhiṇībhyām udgrāhiṇībhyaḥ
Ablativeudgrāhiṇyāḥ udgrāhiṇībhyām udgrāhiṇībhyaḥ
Genitiveudgrāhiṇyāḥ udgrāhiṇyoḥ udgrāhiṇīnām
Locativeudgrāhiṇyām udgrāhiṇyoḥ udgrāhiṇīṣu

Compound udgrāhiṇi - udgrāhiṇī -

Adverb -udgrāhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria