Declension table of ?udgrāhapadavṛtti

Deva

FeminineSingularDualPlural
Nominativeudgrāhapadavṛttiḥ udgrāhapadavṛttī udgrāhapadavṛttayaḥ
Vocativeudgrāhapadavṛtte udgrāhapadavṛttī udgrāhapadavṛttayaḥ
Accusativeudgrāhapadavṛttim udgrāhapadavṛttī udgrāhapadavṛttīḥ
Instrumentaludgrāhapadavṛttyā udgrāhapadavṛttibhyām udgrāhapadavṛttibhiḥ
Dativeudgrāhapadavṛttyai udgrāhapadavṛttaye udgrāhapadavṛttibhyām udgrāhapadavṛttibhyaḥ
Ablativeudgrāhapadavṛttyāḥ udgrāhapadavṛtteḥ udgrāhapadavṛttibhyām udgrāhapadavṛttibhyaḥ
Genitiveudgrāhapadavṛttyāḥ udgrāhapadavṛtteḥ udgrāhapadavṛttyoḥ udgrāhapadavṛttīnām
Locativeudgrāhapadavṛttyām udgrāhapadavṛttau udgrāhapadavṛttyoḥ udgrāhapadavṛttiṣu

Compound udgrāhapadavṛtti -

Adverb -udgrāhapadavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria