Declension table of udgrāha

Deva

MasculineSingularDualPlural
Nominativeudgrāhaḥ udgrāhau udgrāhāḥ
Vocativeudgrāha udgrāhau udgrāhāḥ
Accusativeudgrāham udgrāhau udgrāhān
Instrumentaludgrāheṇa udgrāhābhyām udgrāhaiḥ udgrāhebhiḥ
Dativeudgrāhāya udgrāhābhyām udgrāhebhyaḥ
Ablativeudgrāhāt udgrāhābhyām udgrāhebhyaḥ
Genitiveudgrāhasya udgrāhayoḥ udgrāhāṇām
Locativeudgrāhe udgrāhayoḥ udgrāheṣu

Compound udgrāha -

Adverb -udgrāham -udgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria