Declension table of udghuṣṭa

Deva

MasculineSingularDualPlural
Nominativeudghuṣṭaḥ udghuṣṭau udghuṣṭāḥ
Vocativeudghuṣṭa udghuṣṭau udghuṣṭāḥ
Accusativeudghuṣṭam udghuṣṭau udghuṣṭān
Instrumentaludghuṣṭena udghuṣṭābhyām udghuṣṭaiḥ udghuṣṭebhiḥ
Dativeudghuṣṭāya udghuṣṭābhyām udghuṣṭebhyaḥ
Ablativeudghuṣṭāt udghuṣṭābhyām udghuṣṭebhyaḥ
Genitiveudghuṣṭasya udghuṣṭayoḥ udghuṣṭānām
Locativeudghuṣṭe udghuṣṭayoḥ udghuṣṭeṣu

Compound udghuṣṭa -

Adverb -udghuṣṭam -udghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria