Declension table of ?udghoṣaḍiṇḍima

Deva

MasculineSingularDualPlural
Nominativeudghoṣaḍiṇḍimaḥ udghoṣaḍiṇḍimau udghoṣaḍiṇḍimāḥ
Vocativeudghoṣaḍiṇḍima udghoṣaḍiṇḍimau udghoṣaḍiṇḍimāḥ
Accusativeudghoṣaḍiṇḍimam udghoṣaḍiṇḍimau udghoṣaḍiṇḍimān
Instrumentaludghoṣaḍiṇḍimena udghoṣaḍiṇḍimābhyām udghoṣaḍiṇḍimaiḥ udghoṣaḍiṇḍimebhiḥ
Dativeudghoṣaḍiṇḍimāya udghoṣaḍiṇḍimābhyām udghoṣaḍiṇḍimebhyaḥ
Ablativeudghoṣaḍiṇḍimāt udghoṣaḍiṇḍimābhyām udghoṣaḍiṇḍimebhyaḥ
Genitiveudghoṣaḍiṇḍimasya udghoṣaḍiṇḍimayoḥ udghoṣaḍiṇḍimānām
Locativeudghoṣaḍiṇḍime udghoṣaḍiṇḍimayoḥ udghoṣaḍiṇḍimeṣu

Compound udghoṣaḍiṇḍima -

Adverb -udghoṣaḍiṇḍimam -udghoṣaḍiṇḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria