Declension table of udghoṣa

Deva

MasculineSingularDualPlural
Nominativeudghoṣaḥ udghoṣau udghoṣāḥ
Vocativeudghoṣa udghoṣau udghoṣāḥ
Accusativeudghoṣam udghoṣau udghoṣān
Instrumentaludghoṣeṇa udghoṣābhyām udghoṣaiḥ udghoṣebhiḥ
Dativeudghoṣāya udghoṣābhyām udghoṣebhyaḥ
Ablativeudghoṣāt udghoṣābhyām udghoṣebhyaḥ
Genitiveudghoṣasya udghoṣayoḥ udghoṣāṇām
Locativeudghoṣe udghoṣayoḥ udghoṣeṣu

Compound udghoṣa -

Adverb -udghoṣam -udghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria