Declension table of ?udghoṇa

Deva

NeuterSingularDualPlural
Nominativeudghoṇam udghoṇe udghoṇāni
Vocativeudghoṇa udghoṇe udghoṇāni
Accusativeudghoṇam udghoṇe udghoṇāni
Instrumentaludghoṇena udghoṇābhyām udghoṇaiḥ
Dativeudghoṇāya udghoṇābhyām udghoṇebhyaḥ
Ablativeudghoṇāt udghoṇābhyām udghoṇebhyaḥ
Genitiveudghoṇasya udghoṇayoḥ udghoṇānām
Locativeudghoṇe udghoṇayoḥ udghoṇeṣu

Compound udghoṇa -

Adverb -udghoṇam -udghoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria