Declension table of ?udghātya

Deva

NeuterSingularDualPlural
Nominativeudghātyam udghātye udghātyāni
Vocativeudghātya udghātye udghātyāni
Accusativeudghātyam udghātye udghātyāni
Instrumentaludghātyena udghātyābhyām udghātyaiḥ
Dativeudghātyāya udghātyābhyām udghātyebhyaḥ
Ablativeudghātyāt udghātyābhyām udghātyebhyaḥ
Genitiveudghātyasya udghātyayoḥ udghātyānām
Locativeudghātye udghātyayoḥ udghātyeṣu

Compound udghātya -

Adverb -udghātyam -udghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria