Declension table of ?udghātin

Deva

MasculineSingularDualPlural
Nominativeudghātī udghātinau udghātinaḥ
Vocativeudghātin udghātinau udghātinaḥ
Accusativeudghātinam udghātinau udghātinaḥ
Instrumentaludghātinā udghātibhyām udghātibhiḥ
Dativeudghātine udghātibhyām udghātibhyaḥ
Ablativeudghātinaḥ udghātibhyām udghātibhyaḥ
Genitiveudghātinaḥ udghātinoḥ udghātinām
Locativeudghātini udghātinoḥ udghātiṣu

Compound udghāti -

Adverb -udghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria