Declension table of ?udghātaka

Deva

NeuterSingularDualPlural
Nominativeudghātakam udghātake udghātakāni
Vocativeudghātaka udghātake udghātakāni
Accusativeudghātakam udghātake udghātakāni
Instrumentaludghātakena udghātakābhyām udghātakaiḥ
Dativeudghātakāya udghātakābhyām udghātakebhyaḥ
Ablativeudghātakāt udghātakābhyām udghātakebhyaḥ
Genitiveudghātakasya udghātakayoḥ udghātakānām
Locativeudghātake udghātakayoḥ udghātakeṣu

Compound udghātaka -

Adverb -udghātakam -udghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria