Declension table of ?udghāṭitajñā

Deva

FeminineSingularDualPlural
Nominativeudghāṭitajñā udghāṭitajñe udghāṭitajñāḥ
Vocativeudghāṭitajñe udghāṭitajñe udghāṭitajñāḥ
Accusativeudghāṭitajñām udghāṭitajñe udghāṭitajñāḥ
Instrumentaludghāṭitajñayā udghāṭitajñābhyām udghāṭitajñābhiḥ
Dativeudghāṭitajñāyai udghāṭitajñābhyām udghāṭitajñābhyaḥ
Ablativeudghāṭitajñāyāḥ udghāṭitajñābhyām udghāṭitajñābhyaḥ
Genitiveudghāṭitajñāyāḥ udghāṭitajñayoḥ udghāṭitajñānām
Locativeudghāṭitajñāyām udghāṭitajñayoḥ udghāṭitajñāsu

Adverb -udghāṭitajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria