Declension table of ?udghāṭitajña

Deva

MasculineSingularDualPlural
Nominativeudghāṭitajñaḥ udghāṭitajñau udghāṭitajñāḥ
Vocativeudghāṭitajña udghāṭitajñau udghāṭitajñāḥ
Accusativeudghāṭitajñam udghāṭitajñau udghāṭitajñān
Instrumentaludghāṭitajñena udghāṭitajñābhyām udghāṭitajñaiḥ udghāṭitajñebhiḥ
Dativeudghāṭitajñāya udghāṭitajñābhyām udghāṭitajñebhyaḥ
Ablativeudghāṭitajñāt udghāṭitajñābhyām udghāṭitajñebhyaḥ
Genitiveudghāṭitajñasya udghāṭitajñayoḥ udghāṭitajñānām
Locativeudghāṭitajñe udghāṭitajñayoḥ udghāṭitajñeṣu

Compound udghāṭitajña -

Adverb -udghāṭitajñam -udghāṭitajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria