Declension table of ?udghāṭitāṅga

Deva

NeuterSingularDualPlural
Nominativeudghāṭitāṅgam udghāṭitāṅge udghāṭitāṅgāni
Vocativeudghāṭitāṅga udghāṭitāṅge udghāṭitāṅgāni
Accusativeudghāṭitāṅgam udghāṭitāṅge udghāṭitāṅgāni
Instrumentaludghāṭitāṅgena udghāṭitāṅgābhyām udghāṭitāṅgaiḥ
Dativeudghāṭitāṅgāya udghāṭitāṅgābhyām udghāṭitāṅgebhyaḥ
Ablativeudghāṭitāṅgāt udghāṭitāṅgābhyām udghāṭitāṅgebhyaḥ
Genitiveudghāṭitāṅgasya udghāṭitāṅgayoḥ udghāṭitāṅgānām
Locativeudghāṭitāṅge udghāṭitāṅgayoḥ udghāṭitāṅgeṣu

Compound udghāṭitāṅga -

Adverb -udghāṭitāṅgam -udghāṭitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria