Declension table of ?udghāṭitā

Deva

FeminineSingularDualPlural
Nominativeudghāṭitā udghāṭite udghāṭitāḥ
Vocativeudghāṭite udghāṭite udghāṭitāḥ
Accusativeudghāṭitām udghāṭite udghāṭitāḥ
Instrumentaludghāṭitayā udghāṭitābhyām udghāṭitābhiḥ
Dativeudghāṭitāyai udghāṭitābhyām udghāṭitābhyaḥ
Ablativeudghāṭitāyāḥ udghāṭitābhyām udghāṭitābhyaḥ
Genitiveudghāṭitāyāḥ udghāṭitayoḥ udghāṭitānām
Locativeudghāṭitāyām udghāṭitayoḥ udghāṭitāsu

Adverb -udghāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria