Declension table of ?udghāṭita

Deva

NeuterSingularDualPlural
Nominativeudghāṭitam udghāṭite udghāṭitāni
Vocativeudghāṭita udghāṭite udghāṭitāni
Accusativeudghāṭitam udghāṭite udghāṭitāni
Instrumentaludghāṭitena udghāṭitābhyām udghāṭitaiḥ
Dativeudghāṭitāya udghāṭitābhyām udghāṭitebhyaḥ
Ablativeudghāṭitāt udghāṭitābhyām udghāṭitebhyaḥ
Genitiveudghāṭitasya udghāṭitayoḥ udghāṭitānām
Locativeudghāṭite udghāṭitayoḥ udghāṭiteṣu

Compound udghāṭita -

Adverb -udghāṭitam -udghāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria