Declension table of ?udghāṭita

Deva

MasculineSingularDualPlural
Nominativeudghāṭitaḥ udghāṭitau udghāṭitāḥ
Vocativeudghāṭita udghāṭitau udghāṭitāḥ
Accusativeudghāṭitam udghāṭitau udghāṭitān
Instrumentaludghāṭitena udghāṭitābhyām udghāṭitaiḥ udghāṭitebhiḥ
Dativeudghāṭitāya udghāṭitābhyām udghāṭitebhyaḥ
Ablativeudghāṭitāt udghāṭitābhyām udghāṭitebhyaḥ
Genitiveudghāṭitasya udghāṭitayoḥ udghāṭitānām
Locativeudghāṭite udghāṭitayoḥ udghāṭiteṣu

Compound udghāṭita -

Adverb -udghāṭitam -udghāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria