Declension table of ?udghāṭin

Deva

NeuterSingularDualPlural
Nominativeudghāṭi udghāṭinī udghāṭīni
Vocativeudghāṭin udghāṭi udghāṭinī udghāṭīni
Accusativeudghāṭi udghāṭinī udghāṭīni
Instrumentaludghāṭinā udghāṭibhyām udghāṭibhiḥ
Dativeudghāṭine udghāṭibhyām udghāṭibhyaḥ
Ablativeudghāṭinaḥ udghāṭibhyām udghāṭibhyaḥ
Genitiveudghāṭinaḥ udghāṭinoḥ udghāṭinām
Locativeudghāṭini udghāṭinoḥ udghāṭiṣu

Compound udghāṭi -

Adverb -udghāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria