Declension table of ?udghāṭanīyā

Deva

FeminineSingularDualPlural
Nominativeudghāṭanīyā udghāṭanīye udghāṭanīyāḥ
Vocativeudghāṭanīye udghāṭanīye udghāṭanīyāḥ
Accusativeudghāṭanīyām udghāṭanīye udghāṭanīyāḥ
Instrumentaludghāṭanīyayā udghāṭanīyābhyām udghāṭanīyābhiḥ
Dativeudghāṭanīyāyai udghāṭanīyābhyām udghāṭanīyābhyaḥ
Ablativeudghāṭanīyāyāḥ udghāṭanīyābhyām udghāṭanīyābhyaḥ
Genitiveudghāṭanīyāyāḥ udghāṭanīyayoḥ udghāṭanīyānām
Locativeudghāṭanīyāyām udghāṭanīyayoḥ udghāṭanīyāsu

Adverb -udghāṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria