Declension table of ?udghāṭanīya

Deva

NeuterSingularDualPlural
Nominativeudghāṭanīyam udghāṭanīye udghāṭanīyāni
Vocativeudghāṭanīya udghāṭanīye udghāṭanīyāni
Accusativeudghāṭanīyam udghāṭanīye udghāṭanīyāni
Instrumentaludghāṭanīyena udghāṭanīyābhyām udghāṭanīyaiḥ
Dativeudghāṭanīyāya udghāṭanīyābhyām udghāṭanīyebhyaḥ
Ablativeudghāṭanīyāt udghāṭanīyābhyām udghāṭanīyebhyaḥ
Genitiveudghāṭanīyasya udghāṭanīyayoḥ udghāṭanīyānām
Locativeudghāṭanīye udghāṭanīyayoḥ udghāṭanīyeṣu

Compound udghāṭanīya -

Adverb -udghāṭanīyam -udghāṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria