Declension table of ?udghāṭanā

Deva

FeminineSingularDualPlural
Nominativeudghāṭanā udghāṭane udghāṭanāḥ
Vocativeudghāṭane udghāṭane udghāṭanāḥ
Accusativeudghāṭanām udghāṭane udghāṭanāḥ
Instrumentaludghāṭanayā udghāṭanābhyām udghāṭanābhiḥ
Dativeudghāṭanāyai udghāṭanābhyām udghāṭanābhyaḥ
Ablativeudghāṭanāyāḥ udghāṭanābhyām udghāṭanābhyaḥ
Genitiveudghāṭanāyāḥ udghāṭanayoḥ udghāṭanānām
Locativeudghāṭanāyām udghāṭanayoḥ udghāṭanāsu

Adverb -udghāṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria