Declension table of udghāṭana

Deva

NeuterSingularDualPlural
Nominativeudghāṭanam udghāṭane udghāṭanāni
Vocativeudghāṭana udghāṭane udghāṭanāni
Accusativeudghāṭanam udghāṭane udghāṭanāni
Instrumentaludghāṭanena udghāṭanābhyām udghāṭanaiḥ
Dativeudghāṭanāya udghāṭanābhyām udghāṭanebhyaḥ
Ablativeudghāṭanāt udghāṭanābhyām udghāṭanebhyaḥ
Genitiveudghāṭanasya udghāṭanayoḥ udghāṭanānām
Locativeudghāṭane udghāṭanayoḥ udghāṭaneṣu

Compound udghāṭana -

Adverb -udghāṭanam -udghāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria