Declension table of udghāṭa

Deva

MasculineSingularDualPlural
Nominativeudghāṭaḥ udghāṭau udghāṭāḥ
Vocativeudghāṭa udghāṭau udghāṭāḥ
Accusativeudghāṭam udghāṭau udghāṭān
Instrumentaludghāṭena udghāṭābhyām udghāṭaiḥ udghāṭebhiḥ
Dativeudghāṭāya udghāṭābhyām udghāṭebhyaḥ
Ablativeudghāṭāt udghāṭābhyām udghāṭebhyaḥ
Genitiveudghāṭasya udghāṭayoḥ udghāṭānām
Locativeudghāṭe udghāṭayoḥ udghāṭeṣu

Compound udghāṭa -

Adverb -udghāṭam -udghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria