Declension table of ?udghaṭṭana

Deva

NeuterSingularDualPlural
Nominativeudghaṭṭanam udghaṭṭane udghaṭṭanāni
Vocativeudghaṭṭana udghaṭṭane udghaṭṭanāni
Accusativeudghaṭṭanam udghaṭṭane udghaṭṭanāni
Instrumentaludghaṭṭanena udghaṭṭanābhyām udghaṭṭanaiḥ
Dativeudghaṭṭanāya udghaṭṭanābhyām udghaṭṭanebhyaḥ
Ablativeudghaṭṭanāt udghaṭṭanābhyām udghaṭṭanebhyaḥ
Genitiveudghaṭṭanasya udghaṭṭanayoḥ udghaṭṭanānām
Locativeudghaṭṭane udghaṭṭanayoḥ udghaṭṭaneṣu

Compound udghaṭṭana -

Adverb -udghaṭṭanam -udghaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria