Declension table of ?udghṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeudghṛṣṭā udghṛṣṭe udghṛṣṭāḥ
Vocativeudghṛṣṭe udghṛṣṭe udghṛṣṭāḥ
Accusativeudghṛṣṭām udghṛṣṭe udghṛṣṭāḥ
Instrumentaludghṛṣṭayā udghṛṣṭābhyām udghṛṣṭābhiḥ
Dativeudghṛṣṭāyai udghṛṣṭābhyām udghṛṣṭābhyaḥ
Ablativeudghṛṣṭāyāḥ udghṛṣṭābhyām udghṛṣṭābhyaḥ
Genitiveudghṛṣṭāyāḥ udghṛṣṭayoḥ udghṛṣṭānām
Locativeudghṛṣṭāyām udghṛṣṭayoḥ udghṛṣṭāsu

Adverb -udghṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria