Declension table of ?udghṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeudghṛṣṭaḥ udghṛṣṭau udghṛṣṭāḥ
Vocativeudghṛṣṭa udghṛṣṭau udghṛṣṭāḥ
Accusativeudghṛṣṭam udghṛṣṭau udghṛṣṭān
Instrumentaludghṛṣṭena udghṛṣṭābhyām udghṛṣṭaiḥ udghṛṣṭebhiḥ
Dativeudghṛṣṭāya udghṛṣṭābhyām udghṛṣṭebhyaḥ
Ablativeudghṛṣṭāt udghṛṣṭābhyām udghṛṣṭebhyaḥ
Genitiveudghṛṣṭasya udghṛṣṭayoḥ udghṛṣṭānām
Locativeudghṛṣṭe udghṛṣṭayoḥ udghṛṣṭeṣu

Compound udghṛṣṭa -

Adverb -udghṛṣṭam -udghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria