Declension table of ?udgeya

Deva

NeuterSingularDualPlural
Nominativeudgeyam udgeye udgeyāni
Vocativeudgeya udgeye udgeyāni
Accusativeudgeyam udgeye udgeyāni
Instrumentaludgeyena udgeyābhyām udgeyaiḥ
Dativeudgeyāya udgeyābhyām udgeyebhyaḥ
Ablativeudgeyāt udgeyābhyām udgeyebhyaḥ
Genitiveudgeyasya udgeyayoḥ udgeyānām
Locativeudgeye udgeyayoḥ udgeyeṣu

Compound udgeya -

Adverb -udgeyam -udgeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria