Declension table of ?udgataśṛṅgā

Deva

FeminineSingularDualPlural
Nominativeudgataśṛṅgā udgataśṛṅge udgataśṛṅgāḥ
Vocativeudgataśṛṅge udgataśṛṅge udgataśṛṅgāḥ
Accusativeudgataśṛṅgām udgataśṛṅge udgataśṛṅgāḥ
Instrumentaludgataśṛṅgayā udgataśṛṅgābhyām udgataśṛṅgābhiḥ
Dativeudgataśṛṅgāyai udgataśṛṅgābhyām udgataśṛṅgābhyaḥ
Ablativeudgataśṛṅgāyāḥ udgataśṛṅgābhyām udgataśṛṅgābhyaḥ
Genitiveudgataśṛṅgāyāḥ udgataśṛṅgayoḥ udgataśṛṅgāṇām
Locativeudgataśṛṅgāyām udgataśṛṅgayoḥ udgataśṛṅgāsu

Adverb -udgataśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria