Declension table of ?udgatāsu

Deva

NeuterSingularDualPlural
Nominativeudgatāsu udgatāsunī udgatāsūni
Vocativeudgatāsu udgatāsunī udgatāsūni
Accusativeudgatāsu udgatāsunī udgatāsūni
Instrumentaludgatāsunā udgatāsubhyām udgatāsubhiḥ
Dativeudgatāsune udgatāsubhyām udgatāsubhyaḥ
Ablativeudgatāsunaḥ udgatāsubhyām udgatāsubhyaḥ
Genitiveudgatāsunaḥ udgatāsunoḥ udgatāsūnām
Locativeudgatāsuni udgatāsunoḥ udgatāsuṣu

Compound udgatāsu -

Adverb -udgatāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria