Declension table of ?udgatāsu

Deva

MasculineSingularDualPlural
Nominativeudgatāsuḥ udgatāsū udgatāsavaḥ
Vocativeudgatāso udgatāsū udgatāsavaḥ
Accusativeudgatāsum udgatāsū udgatāsūn
Instrumentaludgatāsunā udgatāsubhyām udgatāsubhiḥ
Dativeudgatāsave udgatāsubhyām udgatāsubhyaḥ
Ablativeudgatāsoḥ udgatāsubhyām udgatāsubhyaḥ
Genitiveudgatāsoḥ udgatāsvoḥ udgatāsūnām
Locativeudgatāsau udgatāsvoḥ udgatāsuṣu

Compound udgatāsu -

Adverb -udgatāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria