Declension table of ?udgamanīya

Deva

NeuterSingularDualPlural
Nominativeudgamanīyam udgamanīye udgamanīyāni
Vocativeudgamanīya udgamanīye udgamanīyāni
Accusativeudgamanīyam udgamanīye udgamanīyāni
Instrumentaludgamanīyena udgamanīyābhyām udgamanīyaiḥ
Dativeudgamanīyāya udgamanīyābhyām udgamanīyebhyaḥ
Ablativeudgamanīyāt udgamanīyābhyām udgamanīyebhyaḥ
Genitiveudgamanīyasya udgamanīyayoḥ udgamanīyānām
Locativeudgamanīye udgamanīyayoḥ udgamanīyeṣu

Compound udgamanīya -

Adverb -udgamanīyam -udgamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria