Declension table of ?udgamanīya

Deva

MasculineSingularDualPlural
Nominativeudgamanīyaḥ udgamanīyau udgamanīyāḥ
Vocativeudgamanīya udgamanīyau udgamanīyāḥ
Accusativeudgamanīyam udgamanīyau udgamanīyān
Instrumentaludgamanīyena udgamanīyābhyām udgamanīyaiḥ udgamanīyebhiḥ
Dativeudgamanīyāya udgamanīyābhyām udgamanīyebhyaḥ
Ablativeudgamanīyāt udgamanīyābhyām udgamanīyebhyaḥ
Genitiveudgamanīyasya udgamanīyayoḥ udgamanīyānām
Locativeudgamanīye udgamanīyayoḥ udgamanīyeṣu

Compound udgamanīya -

Adverb -udgamanīyam -udgamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria