Declension table of ?udgamana

Deva

NeuterSingularDualPlural
Nominativeudgamanam udgamane udgamanāni
Vocativeudgamana udgamane udgamanāni
Accusativeudgamanam udgamane udgamanāni
Instrumentaludgamanena udgamanābhyām udgamanaiḥ
Dativeudgamanāya udgamanābhyām udgamanebhyaḥ
Ablativeudgamanāt udgamanābhyām udgamanebhyaḥ
Genitiveudgamanasya udgamanayoḥ udgamanānām
Locativeudgamane udgamanayoḥ udgamaneṣu

Compound udgamana -

Adverb -udgamanam -udgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria