Declension table of ?udgātukāmā

Deva

FeminineSingularDualPlural
Nominativeudgātukāmā udgātukāme udgātukāmāḥ
Vocativeudgātukāme udgātukāme udgātukāmāḥ
Accusativeudgātukāmām udgātukāme udgātukāmāḥ
Instrumentaludgātukāmayā udgātukāmābhyām udgātukāmābhiḥ
Dativeudgātukāmāyai udgātukāmābhyām udgātukāmābhyaḥ
Ablativeudgātukāmāyāḥ udgātukāmābhyām udgātukāmābhyaḥ
Genitiveudgātukāmāyāḥ udgātukāmayoḥ udgātukāmānām
Locativeudgātukāmāyām udgātukāmayoḥ udgātukāmāsu

Adverb -udgātukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria