Declension table of ?udgātukāma

Deva

MasculineSingularDualPlural
Nominativeudgātukāmaḥ udgātukāmau udgātukāmāḥ
Vocativeudgātukāma udgātukāmau udgātukāmāḥ
Accusativeudgātukāmam udgātukāmau udgātukāmān
Instrumentaludgātukāmena udgātukāmābhyām udgātukāmaiḥ udgātukāmebhiḥ
Dativeudgātukāmāya udgātukāmābhyām udgātukāmebhyaḥ
Ablativeudgātukāmāt udgātukāmābhyām udgātukāmebhyaḥ
Genitiveudgātukāmasya udgātukāmayoḥ udgātukāmānām
Locativeudgātukāme udgātukāmayoḥ udgātukāmeṣu

Compound udgātukāma -

Adverb -udgātukāmam -udgātukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria