Declension table of udgātṛ

Deva

MasculineSingularDualPlural
Nominativeudgātā udgātārau udgātāraḥ
Vocativeudgātaḥ udgātārau udgātāraḥ
Accusativeudgātāram udgātārau udgātṝn
Instrumentaludgātrā udgātṛbhyām udgātṛbhiḥ
Dativeudgātre udgātṛbhyām udgātṛbhyaḥ
Ablativeudgātuḥ udgātṛbhyām udgātṛbhyaḥ
Genitiveudgātuḥ udgātroḥ udgātṝṇām
Locativeudgātari udgātroḥ udgātṛṣu

Compound udgātṛ -

Adverb -udgātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria