Declension table of ?udgāḍha

Deva

NeuterSingularDualPlural
Nominativeudgāḍham udgāḍhe udgāḍhāni
Vocativeudgāḍha udgāḍhe udgāḍhāni
Accusativeudgāḍham udgāḍhe udgāḍhāni
Instrumentaludgāḍhena udgāḍhābhyām udgāḍhaiḥ
Dativeudgāḍhāya udgāḍhābhyām udgāḍhebhyaḥ
Ablativeudgāḍhāt udgāḍhābhyām udgāḍhebhyaḥ
Genitiveudgāḍhasya udgāḍhayoḥ udgāḍhānām
Locativeudgāḍhe udgāḍhayoḥ udgāḍheṣu

Compound udgāḍha -

Adverb -udgāḍham -udgāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria