Declension table of ?udgāḍha

Deva

MasculineSingularDualPlural
Nominativeudgāḍhaḥ udgāḍhau udgāḍhāḥ
Vocativeudgāḍha udgāḍhau udgāḍhāḥ
Accusativeudgāḍham udgāḍhau udgāḍhān
Instrumentaludgāḍhena udgāḍhābhyām udgāḍhaiḥ udgāḍhebhiḥ
Dativeudgāḍhāya udgāḍhābhyām udgāḍhebhyaḥ
Ablativeudgāḍhāt udgāḍhābhyām udgāḍhebhyaḥ
Genitiveudgāḍhasya udgāḍhayoḥ udgāḍhānām
Locativeudgāḍhe udgāḍhayoḥ udgāḍheṣu

Compound udgāḍha -

Adverb -udgāḍham -udgāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria