Declension table of udejaya

Deva

NeuterSingularDualPlural
Nominativeudejayam udejaye udejayāni
Vocativeudejaya udejaye udejayāni
Accusativeudejayam udejaye udejayāni
Instrumentaludejayena udejayābhyām udejayaiḥ
Dativeudejayāya udejayābhyām udejayebhyaḥ
Ablativeudejayāt udejayābhyām udejayebhyaḥ
Genitiveudejayasya udejayayoḥ udejayānām
Locativeudejaye udejayayoḥ udejayeṣu

Compound udejaya -

Adverb -udejayam -udejayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria