Declension table of ?uddyotanasūri

Deva

MasculineSingularDualPlural
Nominativeuddyotanasūriḥ uddyotanasūrī uddyotanasūrayaḥ
Vocativeuddyotanasūre uddyotanasūrī uddyotanasūrayaḥ
Accusativeuddyotanasūrim uddyotanasūrī uddyotanasūrīn
Instrumentaluddyotanasūriṇā uddyotanasūribhyām uddyotanasūribhiḥ
Dativeuddyotanasūraye uddyotanasūribhyām uddyotanasūribhyaḥ
Ablativeuddyotanasūreḥ uddyotanasūribhyām uddyotanasūribhyaḥ
Genitiveuddyotanasūreḥ uddyotanasūryoḥ uddyotanasūrīṇām
Locativeuddyotanasūrau uddyotanasūryoḥ uddyotanasūriṣu

Compound uddyotanasūri -

Adverb -uddyotanasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria