Declension table of ?uddyotamayūkha

Deva

MasculineSingularDualPlural
Nominativeuddyotamayūkhaḥ uddyotamayūkhau uddyotamayūkhāḥ
Vocativeuddyotamayūkha uddyotamayūkhau uddyotamayūkhāḥ
Accusativeuddyotamayūkham uddyotamayūkhau uddyotamayūkhān
Instrumentaluddyotamayūkhena uddyotamayūkhābhyām uddyotamayūkhaiḥ uddyotamayūkhebhiḥ
Dativeuddyotamayūkhāya uddyotamayūkhābhyām uddyotamayūkhebhyaḥ
Ablativeuddyotamayūkhāt uddyotamayūkhābhyām uddyotamayūkhebhyaḥ
Genitiveuddyotamayūkhasya uddyotamayūkhayoḥ uddyotamayūkhānām
Locativeuddyotamayūkhe uddyotamayūkhayoḥ uddyotamayūkheṣu

Compound uddyotamayūkha -

Adverb -uddyotamayūkham -uddyotamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria