Declension table of ?uddyotakarācārya

Deva

MasculineSingularDualPlural
Nominativeuddyotakarācāryaḥ uddyotakarācāryau uddyotakarācāryāḥ
Vocativeuddyotakarācārya uddyotakarācāryau uddyotakarācāryāḥ
Accusativeuddyotakarācāryam uddyotakarācāryau uddyotakarācāryān
Instrumentaluddyotakarācāryeṇa uddyotakarācāryābhyām uddyotakarācāryaiḥ uddyotakarācāryebhiḥ
Dativeuddyotakarācāryāya uddyotakarācāryābhyām uddyotakarācāryebhyaḥ
Ablativeuddyotakarācāryāt uddyotakarācāryābhyām uddyotakarācāryebhyaḥ
Genitiveuddyotakarācāryasya uddyotakarācāryayoḥ uddyotakarācāryāṇām
Locativeuddyotakarācārye uddyotakarācāryayoḥ uddyotakarācāryeṣu

Compound uddyotakarācārya -

Adverb -uddyotakarācāryam -uddyotakarācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria