Declension table of ?uddruta

Deva

NeuterSingularDualPlural
Nominativeuddrutam uddrute uddrutāni
Vocativeuddruta uddrute uddrutāni
Accusativeuddrutam uddrute uddrutāni
Instrumentaluddrutena uddrutābhyām uddrutaiḥ
Dativeuddrutāya uddrutābhyām uddrutebhyaḥ
Ablativeuddrutāt uddrutābhyām uddrutebhyaḥ
Genitiveuddrutasya uddrutayoḥ uddrutānām
Locativeuddrute uddrutayoḥ uddruteṣu

Compound uddruta -

Adverb -uddrutam -uddrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria